Выбрать главу

(1) svapna-nidra-jnanalambanam va (38)

(1) yathabhimata-dhyanad va (39)

(1) paramanu-parama-mahattvanto'sya vashikarah (40)

(1) kshina-vritter abhijatasyeva maner grahitri-grahana-grahyeshu tatstha-tadanjanata samapattih (41)

(1) tatra shabdartha-jnana-vikalpaih sankirna savitarka (42)

(1) smriti-parishuddhau svarupa-shunyevartha-matra-nirbhasa nirvitarka (43)

(1) etayaiva savichara nirvichara cha sukshma-vishaya vyakhyata (44)

(1) sukshma-vishayatvam chalinga-paryavasanam (45)

(1) ta eva sabijah samadhih (46)

(1) vichara-vaisharadye'dhyatma-prasadah (47)

(1) ritambhara tatra prajna (48)

(1) shrutanumana-prajnabhyam anya-vishaya vishesharthatvat (49)

(1) taj-jah sanskaro'nya sanskara-pratibandhi (50)

(1) tasyapi nirodhe sarva-nirodhan nirbijah samadhih (51)

II. SADHANA PADA

(2) tapah-svadhyayeshvara-pranidhanani kriya-yogah (52)

(2) samadhi-bhavanarthah klesha-tanukaranarthash cha (53)

(2) avidyasmita-raga-dveshabhiniveshah kleshah (54)

(2) avidya kshetram uttaresham prasupta-tanu-vichchinnodaranam (55)

(2) anityashuchi-duhkhanatmasu nitya-shuchi-sukhatmakhyatir avidya (56)

(2) drig-darshana-shaktyor ekatmatevasmita (57)

(2) sukhanushayl ragah (58)

(2) duhkhanushayi dveshah (59)

(2) svarasavahi vidusho'pi tatha rudho'bhiniveshah (60)

(2) te pratiprasava-heyah sukshmah (61)

(2) dhyana-heyas tad-vrittayah (62)

(2) klesha-mulah karmashayo drishtadrishta-janma-vedaniyah (63)

(2) sati mule tad-vipako jaty-ayur-bhogah (64)

(2) te hlada-paritapa-phalah punyapunya-hetutvat (65)

(2) parinama-tapa-sanskara-duhkhair guna-vritti-virodhach cha duhkham eva sarvam vivekinah (66)

(2) heyam duhkham anagatam (67)

(2) drashtri-drishyayoh sanyogo heya-hetuh (68)

(2) prakasha-kriya-sthiti-shilam bhutendriyatmakam bhogapavargarthem drishyam (69)

(2) visheshavishesha-lingamatralingani gunaparvani (70)

(2) drashta dristhimatrah shuddho'pi pratyayanupashyah (71)

(2) tad-artha eva drishyasyatma (72)

(2) kritartham prati nashtam apy anashtam tad-anya-sadharanatvat (73)

(2) sva-svami-shaktyoh svarupopalabdhi-hetah sanyogah (74)

(2) tasya hetur avidya (75)

(2) tad-abhavat sanyogabhavo hanam tad drisheh kaivalyam (76)

(2) viveka-khyatir aviplava hanopayah (77)

(2) tasya saptadha pranta-bhumih prajna (78)

(2) yoganganushthanad ashuddhikshaye jnanadiptir a viveka-khyateh (79)

(2) yama-niyamasana-pranayama-pratyahara-dharana-dhyana-samadhyayo'shtavangani (80)

(2) tatra ahimsa-satyasteya-brahmacharyaparigraha yamah (81)

(2) ete jati-desha-kala-samayanavachchimah sarvabhauma mahavratam (82)

(2) shaucha-santosha-tapah-svadhyayeshvara-pranidhanani niyamah (83)

(2) vitarka badhane pratipaksha bhavanam (84)

(2) vitarka himsadayah krita-karitanumodita lobha-krodha-moha-purvaka mridu-madhyadhimatra duhkhajnananantaphala iti pratipaksha-bhavanam (85)

(2) ahimsa-pratishthayam tat-sanniddhau vairatyagah (86)

(2) satya-pratishthayam kriya-phalashrayatvam (87)

(2) asteya-pratishthayam sarva-ratnopasthanam (88)

(2) brahmacharya-pratishthayam virya-labhah (89)

(2) aparigraha-sthairye janma-kathanta-sanbodhah (90)

(2) shauchat svanga-jugupsa parair asansargah (91)

(2) sattvashuddhi-saumanasyaikagryendriyajayatma-darshana-yogyatvani cha (92)

(2) santoshad anuttamah sukha-labhah (93)

(2) kayendriya-siddhir ashuddhi-kshayat tapasah (94)

(2) svadhyayad ishta-devata-sanprayogah (95)

(2) samadhi-siddhir ishvara-pranidhanat (96)

(2) sthira-sukham asanam (97)

(2) prayatna-shaithilyananta-samapattibhyam (98)

(2) tato dvandvanabhighatah (99)

(2) tasmin sati shvasa-prashvasayor gativichchedah pranayamah (100)

(2) bahyabhyantara-stambha-vrittir deshakala-sankhyabhih paridrishto dirghasukshmah (101)

(2) bahyabhyantara-vishayakshepi chaturthah (102)

(2) tatah kshiyate prakashavaranam (103)

(2) dharanasu cha yogyata manasah (104)

(2) sva-vishayasanprayoge chitta-svarupanukara ivendriyanam pratyaharah (105)

(2) tatah parama vashyatendriyanam (106)

III. VIBHUTI PADA

(3) desha-bandhash chittasya dharana. (107)

(3) tatra pratyayaikatanata dhyanam (108)

(3) tad evarthamatra-nirbhasam svarupa-shunyam iva samadhih (109)

(3) trayam ekatra sanyamah (110)

(3) taj-jayat prajnalokah (111)

(3) tasya bhumishu viniyogah (112)

(3) trayam antarangam purvebhyah (113)

(3) tad api bahirangam nirbijasya (114)

(3) vyutthana-nirodha-sanskarayor abhibhava-pradhurbhavan nirodha-kshana-chittanvayo nirodha-parinamah (115)

(3) tasya prashanta-vahita sanskarat (l16)

(3) sarvarthataikagratayoh kshayodayau chittasya samadhi-parinamah (117)

(3) tatah punah shantoditau tulya-pratyayau chittasyaikagrata-parinamah (118)

(3) etena bhutendriyeshu dharma-lakshanavastha-parinama vyakhyatah (119)

(3) shantoditavyapadeshya-dharmanupati dharmi (120)

(3) kramanyatvam parinamanyatve hetuh (121)

(3) parinama-traya-sanyamad atitanagata-jnanam (122)

(3) shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam (123)

(3) sanskara-sakshatkaranat purva-jatijnanam (124)

(3) pratyayasya para-chitta-jnanam (125)

(3) na cha tat salambanam tasyavishayi-bhutatvat (126)

(3) kaya-rupa-sanyamat tad-grahya-shakti-stambhe chakshuh-prakashasanprayoge'ntardhanam (127)

(3) etena sthabdady antardhanam uktam (128)

(3) sopakramam nirupakramam cha karma tat-sanyamad aparanta-jnanam arishtebhyo va (129)

(3) maitry-adishu balani (130)

(3) baleshu hasti-baladini (131)

(3) pravritty-aloka-nyasat sukshma-vyavahita-viprakrishta-jnanam (132)

(3) bhavana-jnanam surye sanyamat (133)

(3) chandre tara-vyuha-jnanam (134)

(3) dhruve tad-gati-jnanam (135)

(3) nabhi-chakre kaya-vyuha-jnanam (136)

(3) kantha-kupe kshut-pipasa-nivrittih (137)

(3) kurma-nadyam sthairyam (138)

(3) murdha-jyotishi siddha-darshanam (139)

(3) pratibhad va sarvam (140)

(3) hridaye chitta-sanvit (141)

(3) sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthat svartha-sanyamat purusha-jnanam (142)

(3) tatah pratibha-shravana-vedanadarshasvada-vartta jayante (143)

(3) te samadhav upasarga vkyutthane siddhayah (144)

(3) bandha-karana-shaithilyat prachara-sanvedanach cha chittasya para-shariraveshah (145)

(3) udana-jayaj jala-panka-kantakadishvasanga utkrantisth cha (146)

(3) samana-jayaj jvalanam (147)

(3) shrotrakashayoh sanbandha-sanyamad divyam shrotram (148)

(3) kayakashayoh sanbandha-sanyamat laghu-tula-samapattesth chakashagamanam (149)

(3) bahir akalpita vrittir maha-videha tatah prakashavarana-kshayah (150)

(3) sthula-svarupa-sukshmanvayarthavattva-sanyamad bhuta-jayah (151)

(3) tato'nimadi-pradurbhavah kaya-sanpat tad-dharmanabhighatash cha (152)

(3) rupa-lavanya-bala-vajra-sanhananatvani kaya-sanpat (153)

(3) grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah (154)

(3) tato manojavitam vikarana-bhavah pradhana-jayash cha (155)

(3) sattva-purushanyata-khyati-matrasya sarvabhavadhishthatritvam sarvajnatritvam cha (156)

(3) tad-vairagyad api dosha-bija-kshaye kaivalyam (157)

(3) sthany-upanimantrane sangha-smayakaranam punar anishta-prasangat (158)

(3) kshana-tat-kramayoh sanyamad vivekajam jnanam (159)

(3) jati-lakshana-deshair anyatanavachchedat tulyayos tatah pratipattih (160)

(3) tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam (161)

(3) sattva-purushayoh shuddhi-samye kaivalyam (162)

IV. KAIVALYA PADA

(4) janmaushadhi-mantra-tapah-samadhijah siddhayah (163)

(4) jaty-antara-parinamah prakrity-apurat (164)

(4) nimittam aprayojakam prakritinam varanabhedas tu tatah kshetrikavat (165)

(4) nirmana-chittany asmita-matrat (166)

(4) pravritti-bhede prayojakam chittam ekam anekesham (167)

(4) tatra dhyanajam anashayam (168)

(4) karmashuklakrishnam yoginas trividham itaresham (169)

(4) tatas tad-vipakanugunanam evabhivyaktir vasananam (170)

(4) jati-desha-kala-vyavahitanam apy anantaryam smriti-sanskarayor ekarupatvat (171)

(4) tasam anaditvam chashisho nityatvat (172)

(4) hetu-phalashrayalambanaih sangrihitatvad esham abhave tad-abhavah (173)

(4) atitanagatam svarupato'sty adhva-bhedad dharmanam (174)

(4) te vyakta-sukshmah gunatmanah (175)

(4) parinamaikatvad vastu-tattvam (176)

(4) vastu-samye chitta-bhedat tayor vibhaktah panthah (177)

(4) na chaika-chitta-tantram vastu tad-apramanakam tada kim syat (178)

(4) tad-uparagapekshitvach chittasya vastu jnatajnatam (179)

(4) sada jnatasth chitta-vrittayas tat-prabhoh purushasyaparinamitvat (180)

(4) na tat svabhasam drishyatvat (181)

(4) eka-samaye chobhayanavadharanam (182)

(4) chittantara-drishye buddhi-buddher atiprasangah smriti-sanskarah cha (183)

(4) chiter apratisankramayas tad-akarapattau svabuddhi-sanvedanam (184)

(4) drashtri-drishyoparaktam chittam sarvartham (185)

(4) tad asankhyeya-vasanabhish chitram api parartham sanhatya-karitvat (186)

(4) vishesha-darshina atma-bhava-bhavana-vinivrittih (187)

(4) tada hi viveka-nimnam kaivalya-pragbharam chittam (188)

(4) tach-chidreshu pratyayantarani sanskarebhyah (189)

(4) hanam esham kleshavad uktam (190)

(4) prasankhyane'py akusidasya sarvatha viveka-khyater dharma-meghah samadhih (19l)

(4) tatah klesha-karma-nivrittih (192)

(4) tada sarvavarana-malapetasya jnanasyanantyaj jneyam alpam (193)

(4) tatah kritarthanam parinama-krama-samaptir gunanam (194)

(4) kshana-pratiyogi parinamaparanta-nirgrahyah kramah (195)

(4) purushartha-shunyanam gunanam pratiprasavah kaivalyam svarupa-pratishtha va chiti-shakter iti (196)